top of page
  • 作家相片般灯

智者和庸人的区别(梵语入门·第21课)



विद्या विवादाय धनं मदाय

शक्तिः परेषां परिपीडनाय ।

खलस्य साधोर्विपरीतमेतत्

ज्ञानाय दानाय च रक्षणाय ॥

明知为辩财为憍,

凡有所能皆损他,

此为小人非君子,

为智为施为守护。


🎵vidya🎵(点击左侧链接听取)


对于恶人而言,知识是用来争辩的,财富是用来傲慢的,能力是用来逼恼他人的。而对于善人而言则相反,则是用于智慧、布施、保护的。


पुस्तकस्था तु या विद्या परहस्तगतं धनम् ।

कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥

书卷中知识,他人手中财,

事情来临时,无知亦无财。


🎵pustakastha🎵(点击左侧链接听取)


对于庸人而言,写在书本上的知识,和他人手中的财富一样:在需要的时候,脑子里没有知识,手中也没有财富。

लोभात्क्रोधः प्रभवति लोभात्कामः प्रजायते।

लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम्॥

从贪而有忿,依贪而生欲,

痴灭皆由贪,贪为罪恶因。


🎵lobhāt🎵(点击左侧链接听取)


对于庸人而言,从贪婪而产生愤怒,从贪婪而产生情欲,愚痴和毁灭都来自于贪婪,贪婪是一切罪恶的原因。

梵文中这一类的偈颂有很多,它们被统称为“subhāṣita”,即“善说”或者“格言”。它们既朗朗上口,又能导人向上,是学习梵文不可多得的材料。

类似的偈颂还有很多,如:


उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् ।

विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ॥

财于至人如草芥,死于勇者实亦然,

已离染者不乐妻,无欣求者不恋世。


以及


को ऽतिभारः समर्थानां किं दुरं व्यवसायिनाम् ।

को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥

于堪能者何为担,定心意者无远途。

他乡无碍有学者,生人不疏美言人。


等等。

4 次查看0 則留言
文章: Blog2_Post
bottom of page